वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣣मा꣡सु꣢ प꣣क्व꣡मैर꣢꣯य꣣ आ꣡ सूर्य꣢꣯ꣳ रोहयो दि꣣वि꣢ । घ꣣र्मं꣡ न सामं꣢꣯ तपता सुवृ꣣क्ति꣢भि꣣र्जु꣢ष्टं꣣ गि꣡र्व꣢णसे बृ꣣ह꣢त् ॥१४३१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आमासु पक्वमैरय आ सूर्यꣳ रोहयो दिवि । घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥१४३१॥

मन्त्र उच्चारण
पद पाठ

आ꣣मा꣡सु꣢ । प꣣क्व꣢म् । ऐ꣡र꣢꣯यः । आ । सू꣡र्य꣢꣯म् । रो꣣हयः । दिवि꣢ । घ꣣र्म꣢म् । न । सा꣡म꣢꣯न् । त꣣पता । सुवृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । जु꣡ष्ट꣢꣯म् । गि꣡र्व꣢꣯णसे । गिः । व꣣नसे । बृहत् ॥१४३१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1431 | (कौथोम) 6 » 2 » 19 » 3 | (रानायाणीय) 12 » 6 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपास्य-उपासक का विषय है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! आपने (आमासु) अपरिपक्व ओषधियों में (पक्वम्) पका फल, अथवा (आमासु) अपरिपक्व गायों में (पक्वम्) पका दूध (ऐरयः) प्रेरित किया है, (दिवि) आकाश में (सूर्यम्) सूर्य को (आरोहयः) चढ़ाया है। हे मनुष्यो ! तुम (गिर्वणसे) वाणियों से संभजनीय इन्द्र जगदीश्वर के लिए (जुष्टम्) प्रिय (बृहत्) महान् (सामन्) स्तोत्र को (घर्मम् न) अग्नि के समान (तपत) परिपक्व और प्रकाशित करो ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

तपस्या से पका हुआ ही स्तोत्र परमात्मा के चित्त को आकृष्ट करता है और फलदायक होता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपास्योपासकविषयमाह।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! त्वम् (आमासु) अपरिपक्वासु ओषधीषु (पक्वम्) परिपक्वं फलम्, यद्वा (आमासु) अपरिपक्वासु गोषु (पक्वम्) परिपक्वं दुग्धम् (ऐरयः) प्रेरितवानसि, (दिवि) आकाशे (सूर्यम्) आदित्यम् (आ रोहयः) आरोहितवानसि। हे मनुष्याः ! यूयम् (सुवृक्तिभिः) शोभनाभिः यमनियमादिक्रियाभिः (गिर्वणसे) गीर्भिः संभजनीयाय इन्द्राय जगदीश्वराय। [गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति। निरु० ६।१४।] (जुष्टम्) प्रियम् (बृहत्) महत् (सामन्) स्तोत्रम् [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (घर्मम् न) अग्निमिव (तपत) परिपक्वं कुरुत प्रकाशयत वा ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

तपस्यया परिपक्वमेव स्तोत्रं परमात्मनश्चित्तमाकर्षति फलदायि च जायते ॥३॥